Declension table of ?kṣīṇopāya

Deva

MasculineSingularDualPlural
Nominativekṣīṇopāyaḥ kṣīṇopāyau kṣīṇopāyāḥ
Vocativekṣīṇopāya kṣīṇopāyau kṣīṇopāyāḥ
Accusativekṣīṇopāyam kṣīṇopāyau kṣīṇopāyān
Instrumentalkṣīṇopāyena kṣīṇopāyābhyām kṣīṇopāyaiḥ kṣīṇopāyebhiḥ
Dativekṣīṇopāyāya kṣīṇopāyābhyām kṣīṇopāyebhyaḥ
Ablativekṣīṇopāyāt kṣīṇopāyābhyām kṣīṇopāyebhyaḥ
Genitivekṣīṇopāyasya kṣīṇopāyayoḥ kṣīṇopāyānām
Locativekṣīṇopāye kṣīṇopāyayoḥ kṣīṇopāyeṣu

Compound kṣīṇopāya -

Adverb -kṣīṇopāyam -kṣīṇopāyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria