Declension table of ?kṣīṇaśarīrā

Deva

FeminineSingularDualPlural
Nominativekṣīṇaśarīrā kṣīṇaśarīre kṣīṇaśarīrāḥ
Vocativekṣīṇaśarīre kṣīṇaśarīre kṣīṇaśarīrāḥ
Accusativekṣīṇaśarīrām kṣīṇaśarīre kṣīṇaśarīrāḥ
Instrumentalkṣīṇaśarīrayā kṣīṇaśarīrābhyām kṣīṇaśarīrābhiḥ
Dativekṣīṇaśarīrāyai kṣīṇaśarīrābhyām kṣīṇaśarīrābhyaḥ
Ablativekṣīṇaśarīrāyāḥ kṣīṇaśarīrābhyām kṣīṇaśarīrābhyaḥ
Genitivekṣīṇaśarīrāyāḥ kṣīṇaśarīrayoḥ kṣīṇaśarīrāṇām
Locativekṣīṇaśarīrāyām kṣīṇaśarīrayoḥ kṣīṇaśarīrāsu

Adverb -kṣīṇaśarīram

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria