Declension table of ?kṣīṇaśarīra

Deva

NeuterSingularDualPlural
Nominativekṣīṇaśarīram kṣīṇaśarīre kṣīṇaśarīrāṇi
Vocativekṣīṇaśarīra kṣīṇaśarīre kṣīṇaśarīrāṇi
Accusativekṣīṇaśarīram kṣīṇaśarīre kṣīṇaśarīrāṇi
Instrumentalkṣīṇaśarīreṇa kṣīṇaśarīrābhyām kṣīṇaśarīraiḥ
Dativekṣīṇaśarīrāya kṣīṇaśarīrābhyām kṣīṇaśarīrebhyaḥ
Ablativekṣīṇaśarīrāt kṣīṇaśarīrābhyām kṣīṇaśarīrebhyaḥ
Genitivekṣīṇaśarīrasya kṣīṇaśarīrayoḥ kṣīṇaśarīrāṇām
Locativekṣīṇaśarīre kṣīṇaśarīrayoḥ kṣīṇaśarīreṣu

Compound kṣīṇaśarīra -

Adverb -kṣīṇaśarīram -kṣīṇaśarīrāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria