Declension table of ?kṣīṇavikrāntā

Deva

FeminineSingularDualPlural
Nominativekṣīṇavikrāntā kṣīṇavikrānte kṣīṇavikrāntāḥ
Vocativekṣīṇavikrānte kṣīṇavikrānte kṣīṇavikrāntāḥ
Accusativekṣīṇavikrāntām kṣīṇavikrānte kṣīṇavikrāntāḥ
Instrumentalkṣīṇavikrāntayā kṣīṇavikrāntābhyām kṣīṇavikrāntābhiḥ
Dativekṣīṇavikrāntāyai kṣīṇavikrāntābhyām kṣīṇavikrāntābhyaḥ
Ablativekṣīṇavikrāntāyāḥ kṣīṇavikrāntābhyām kṣīṇavikrāntābhyaḥ
Genitivekṣīṇavikrāntāyāḥ kṣīṇavikrāntayoḥ kṣīṇavikrāntānām
Locativekṣīṇavikrāntāyām kṣīṇavikrāntayoḥ kṣīṇavikrāntāsu

Adverb -kṣīṇavikrāntam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria