Declension table of ?kṣīṇavikrānta

Deva

NeuterSingularDualPlural
Nominativekṣīṇavikrāntam kṣīṇavikrānte kṣīṇavikrāntāni
Vocativekṣīṇavikrānta kṣīṇavikrānte kṣīṇavikrāntāni
Accusativekṣīṇavikrāntam kṣīṇavikrānte kṣīṇavikrāntāni
Instrumentalkṣīṇavikrāntena kṣīṇavikrāntābhyām kṣīṇavikrāntaiḥ
Dativekṣīṇavikrāntāya kṣīṇavikrāntābhyām kṣīṇavikrāntebhyaḥ
Ablativekṣīṇavikrāntāt kṣīṇavikrāntābhyām kṣīṇavikrāntebhyaḥ
Genitivekṣīṇavikrāntasya kṣīṇavikrāntayoḥ kṣīṇavikrāntānām
Locativekṣīṇavikrānte kṣīṇavikrāntayoḥ kṣīṇavikrānteṣu

Compound kṣīṇavikrānta -

Adverb -kṣīṇavikrāntam -kṣīṇavikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria