Declension table of ?kṣīṇavāsinī

Deva

FeminineSingularDualPlural
Nominativekṣīṇavāsinī kṣīṇavāsinyau kṣīṇavāsinyaḥ
Vocativekṣīṇavāsini kṣīṇavāsinyau kṣīṇavāsinyaḥ
Accusativekṣīṇavāsinīm kṣīṇavāsinyau kṣīṇavāsinīḥ
Instrumentalkṣīṇavāsinyā kṣīṇavāsinībhyām kṣīṇavāsinībhiḥ
Dativekṣīṇavāsinyai kṣīṇavāsinībhyām kṣīṇavāsinībhyaḥ
Ablativekṣīṇavāsinyāḥ kṣīṇavāsinībhyām kṣīṇavāsinībhyaḥ
Genitivekṣīṇavāsinyāḥ kṣīṇavāsinyoḥ kṣīṇavāsinīnām
Locativekṣīṇavāsinyām kṣīṇavāsinyoḥ kṣīṇavāsinīṣu

Compound kṣīṇavāsini - kṣīṇavāsinī -

Adverb -kṣīṇavāsini

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria