Declension table of ?kṣīṇavāsin

Deva

NeuterSingularDualPlural
Nominativekṣīṇavāsi kṣīṇavāsinī kṣīṇavāsīni
Vocativekṣīṇavāsin kṣīṇavāsi kṣīṇavāsinī kṣīṇavāsīni
Accusativekṣīṇavāsi kṣīṇavāsinī kṣīṇavāsīni
Instrumentalkṣīṇavāsinā kṣīṇavāsibhyām kṣīṇavāsibhiḥ
Dativekṣīṇavāsine kṣīṇavāsibhyām kṣīṇavāsibhyaḥ
Ablativekṣīṇavāsinaḥ kṣīṇavāsibhyām kṣīṇavāsibhyaḥ
Genitivekṣīṇavāsinaḥ kṣīṇavāsinoḥ kṣīṇavāsinām
Locativekṣīṇavāsini kṣīṇavāsinoḥ kṣīṇavāsiṣu

Compound kṣīṇavāsi -

Adverb -kṣīṇavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria