Declension table of ?kṣīṇavāsin

Deva

MasculineSingularDualPlural
Nominativekṣīṇavāsī kṣīṇavāsinau kṣīṇavāsinaḥ
Vocativekṣīṇavāsin kṣīṇavāsinau kṣīṇavāsinaḥ
Accusativekṣīṇavāsinam kṣīṇavāsinau kṣīṇavāsinaḥ
Instrumentalkṣīṇavāsinā kṣīṇavāsibhyām kṣīṇavāsibhiḥ
Dativekṣīṇavāsine kṣīṇavāsibhyām kṣīṇavāsibhyaḥ
Ablativekṣīṇavāsinaḥ kṣīṇavāsibhyām kṣīṇavāsibhyaḥ
Genitivekṣīṇavāsinaḥ kṣīṇavāsinoḥ kṣīṇavāsinām
Locativekṣīṇavāsini kṣīṇavāsinoḥ kṣīṇavāsiṣu

Compound kṣīṇavāsi -

Adverb -kṣīṇavāsi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria