Declension table of ?kṣīṇavṛtti_ā

Deva

FeminineSingularDualPlural
Nominativekṣīṇavṛtti_ā kṣīṇavṛtti_e kṣīṇavṛtti_āḥ
Vocativekṣīṇavṛtti_e kṣīṇavṛtti_e kṣīṇavṛtti_āḥ
Accusativekṣīṇavṛtti_ām kṣīṇavṛtti_e kṣīṇavṛtti_āḥ
Instrumentalkṣīṇavṛtti_ayā kṣīṇavṛtti_ābhyām kṣīṇavṛtti_ābhiḥ
Dativekṣīṇavṛtti_āyai kṣīṇavṛtti_ābhyām kṣīṇavṛtti_ābhyaḥ
Ablativekṣīṇavṛtti_āyāḥ kṣīṇavṛtti_ābhyām kṣīṇavṛtti_ābhyaḥ
Genitivekṣīṇavṛtti_āyāḥ kṣīṇavṛtti_ayoḥ kṣīṇavṛtti_ānām
Locativekṣīṇavṛtti_āyām kṣīṇavṛtti_ayoḥ kṣīṇavṛtti_āsu

Adverb -kṣīṇavṛtti_am

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria