Declension table of ?kṣīṇatva

Deva

NeuterSingularDualPlural
Nominativekṣīṇatvam kṣīṇatve kṣīṇatvāni
Vocativekṣīṇatva kṣīṇatve kṣīṇatvāni
Accusativekṣīṇatvam kṣīṇatve kṣīṇatvāni
Instrumentalkṣīṇatvena kṣīṇatvābhyām kṣīṇatvaiḥ
Dativekṣīṇatvāya kṣīṇatvābhyām kṣīṇatvebhyaḥ
Ablativekṣīṇatvāt kṣīṇatvābhyām kṣīṇatvebhyaḥ
Genitivekṣīṇatvasya kṣīṇatvayoḥ kṣīṇatvānām
Locativekṣīṇatve kṣīṇatvayoḥ kṣīṇatveṣu

Compound kṣīṇatva -

Adverb -kṣīṇatvam -kṣīṇatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria