Declension table of ?kṣīṇasukṛta

Deva

NeuterSingularDualPlural
Nominativekṣīṇasukṛtam kṣīṇasukṛte kṣīṇasukṛtāni
Vocativekṣīṇasukṛta kṣīṇasukṛte kṣīṇasukṛtāni
Accusativekṣīṇasukṛtam kṣīṇasukṛte kṣīṇasukṛtāni
Instrumentalkṣīṇasukṛtena kṣīṇasukṛtābhyām kṣīṇasukṛtaiḥ
Dativekṣīṇasukṛtāya kṣīṇasukṛtābhyām kṣīṇasukṛtebhyaḥ
Ablativekṣīṇasukṛtāt kṣīṇasukṛtābhyām kṣīṇasukṛtebhyaḥ
Genitivekṣīṇasukṛtasya kṣīṇasukṛtayoḥ kṣīṇasukṛtānām
Locativekṣīṇasukṛte kṣīṇasukṛtayoḥ kṣīṇasukṛteṣu

Compound kṣīṇasukṛta -

Adverb -kṣīṇasukṛtam -kṣīṇasukṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria