Declension table of ?kṣīṇasukṛta

Deva

MasculineSingularDualPlural
Nominativekṣīṇasukṛtaḥ kṣīṇasukṛtau kṣīṇasukṛtāḥ
Vocativekṣīṇasukṛta kṣīṇasukṛtau kṣīṇasukṛtāḥ
Accusativekṣīṇasukṛtam kṣīṇasukṛtau kṣīṇasukṛtān
Instrumentalkṣīṇasukṛtena kṣīṇasukṛtābhyām kṣīṇasukṛtaiḥ kṣīṇasukṛtebhiḥ
Dativekṣīṇasukṛtāya kṣīṇasukṛtābhyām kṣīṇasukṛtebhyaḥ
Ablativekṣīṇasukṛtāt kṣīṇasukṛtābhyām kṣīṇasukṛtebhyaḥ
Genitivekṣīṇasukṛtasya kṣīṇasukṛtayoḥ kṣīṇasukṛtānām
Locativekṣīṇasukṛte kṣīṇasukṛtayoḥ kṣīṇasukṛteṣu

Compound kṣīṇasukṛta -

Adverb -kṣīṇasukṛtam -kṣīṇasukṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria