Declension table of ?kṣīṇasāra

Deva

NeuterSingularDualPlural
Nominativekṣīṇasāram kṣīṇasāre kṣīṇasārāṇi
Vocativekṣīṇasāra kṣīṇasāre kṣīṇasārāṇi
Accusativekṣīṇasāram kṣīṇasāre kṣīṇasārāṇi
Instrumentalkṣīṇasāreṇa kṣīṇasārābhyām kṣīṇasāraiḥ
Dativekṣīṇasārāya kṣīṇasārābhyām kṣīṇasārebhyaḥ
Ablativekṣīṇasārāt kṣīṇasārābhyām kṣīṇasārebhyaḥ
Genitivekṣīṇasārasya kṣīṇasārayoḥ kṣīṇasārāṇām
Locativekṣīṇasāre kṣīṇasārayoḥ kṣīṇasāreṣu

Compound kṣīṇasāra -

Adverb -kṣīṇasāram -kṣīṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria