Declension table of ?kṣīṇasāra

Deva

MasculineSingularDualPlural
Nominativekṣīṇasāraḥ kṣīṇasārau kṣīṇasārāḥ
Vocativekṣīṇasāra kṣīṇasārau kṣīṇasārāḥ
Accusativekṣīṇasāram kṣīṇasārau kṣīṇasārān
Instrumentalkṣīṇasāreṇa kṣīṇasārābhyām kṣīṇasāraiḥ kṣīṇasārebhiḥ
Dativekṣīṇasārāya kṣīṇasārābhyām kṣīṇasārebhyaḥ
Ablativekṣīṇasārāt kṣīṇasārābhyām kṣīṇasārebhyaḥ
Genitivekṣīṇasārasya kṣīṇasārayoḥ kṣīṇasārāṇām
Locativekṣīṇasāre kṣīṇasārayoḥ kṣīṇasāreṣu

Compound kṣīṇasāra -

Adverb -kṣīṇasāram -kṣīṇasārāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria