Declension table of ?kṣīṇapuṇyā

Deva

FeminineSingularDualPlural
Nominativekṣīṇapuṇyā kṣīṇapuṇye kṣīṇapuṇyāḥ
Vocativekṣīṇapuṇye kṣīṇapuṇye kṣīṇapuṇyāḥ
Accusativekṣīṇapuṇyām kṣīṇapuṇye kṣīṇapuṇyāḥ
Instrumentalkṣīṇapuṇyayā kṣīṇapuṇyābhyām kṣīṇapuṇyābhiḥ
Dativekṣīṇapuṇyāyai kṣīṇapuṇyābhyām kṣīṇapuṇyābhyaḥ
Ablativekṣīṇapuṇyāyāḥ kṣīṇapuṇyābhyām kṣīṇapuṇyābhyaḥ
Genitivekṣīṇapuṇyāyāḥ kṣīṇapuṇyayoḥ kṣīṇapuṇyānām
Locativekṣīṇapuṇyāyām kṣīṇapuṇyayoḥ kṣīṇapuṇyāsu

Adverb -kṣīṇapuṇyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria