Declension table of ?kṣīṇapuṇya

Deva

NeuterSingularDualPlural
Nominativekṣīṇapuṇyam kṣīṇapuṇye kṣīṇapuṇyāni
Vocativekṣīṇapuṇya kṣīṇapuṇye kṣīṇapuṇyāni
Accusativekṣīṇapuṇyam kṣīṇapuṇye kṣīṇapuṇyāni
Instrumentalkṣīṇapuṇyena kṣīṇapuṇyābhyām kṣīṇapuṇyaiḥ
Dativekṣīṇapuṇyāya kṣīṇapuṇyābhyām kṣīṇapuṇyebhyaḥ
Ablativekṣīṇapuṇyāt kṣīṇapuṇyābhyām kṣīṇapuṇyebhyaḥ
Genitivekṣīṇapuṇyasya kṣīṇapuṇyayoḥ kṣīṇapuṇyānām
Locativekṣīṇapuṇye kṣīṇapuṇyayoḥ kṣīṇapuṇyeṣu

Compound kṣīṇapuṇya -

Adverb -kṣīṇapuṇyam -kṣīṇapuṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria