Declension table of ?kṣīṇapuṇya

Deva

MasculineSingularDualPlural
Nominativekṣīṇapuṇyaḥ kṣīṇapuṇyau kṣīṇapuṇyāḥ
Vocativekṣīṇapuṇya kṣīṇapuṇyau kṣīṇapuṇyāḥ
Accusativekṣīṇapuṇyam kṣīṇapuṇyau kṣīṇapuṇyān
Instrumentalkṣīṇapuṇyena kṣīṇapuṇyābhyām kṣīṇapuṇyaiḥ kṣīṇapuṇyebhiḥ
Dativekṣīṇapuṇyāya kṣīṇapuṇyābhyām kṣīṇapuṇyebhyaḥ
Ablativekṣīṇapuṇyāt kṣīṇapuṇyābhyām kṣīṇapuṇyebhyaḥ
Genitivekṣīṇapuṇyasya kṣīṇapuṇyayoḥ kṣīṇapuṇyānām
Locativekṣīṇapuṇye kṣīṇapuṇyayoḥ kṣīṇapuṇyeṣu

Compound kṣīṇapuṇya -

Adverb -kṣīṇapuṇyam -kṣīṇapuṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria