Declension table of ?kṣīṇapāpa

Deva

NeuterSingularDualPlural
Nominativekṣīṇapāpam kṣīṇapāpe kṣīṇapāpāni
Vocativekṣīṇapāpa kṣīṇapāpe kṣīṇapāpāni
Accusativekṣīṇapāpam kṣīṇapāpe kṣīṇapāpāni
Instrumentalkṣīṇapāpena kṣīṇapāpābhyām kṣīṇapāpaiḥ
Dativekṣīṇapāpāya kṣīṇapāpābhyām kṣīṇapāpebhyaḥ
Ablativekṣīṇapāpāt kṣīṇapāpābhyām kṣīṇapāpebhyaḥ
Genitivekṣīṇapāpasya kṣīṇapāpayoḥ kṣīṇapāpānām
Locativekṣīṇapāpe kṣīṇapāpayoḥ kṣīṇapāpeṣu

Compound kṣīṇapāpa -

Adverb -kṣīṇapāpam -kṣīṇapāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria