Declension table of ?kṣīṇapāpa

Deva

MasculineSingularDualPlural
Nominativekṣīṇapāpaḥ kṣīṇapāpau kṣīṇapāpāḥ
Vocativekṣīṇapāpa kṣīṇapāpau kṣīṇapāpāḥ
Accusativekṣīṇapāpam kṣīṇapāpau kṣīṇapāpān
Instrumentalkṣīṇapāpena kṣīṇapāpābhyām kṣīṇapāpaiḥ kṣīṇapāpebhiḥ
Dativekṣīṇapāpāya kṣīṇapāpābhyām kṣīṇapāpebhyaḥ
Ablativekṣīṇapāpāt kṣīṇapāpābhyām kṣīṇapāpebhyaḥ
Genitivekṣīṇapāpasya kṣīṇapāpayoḥ kṣīṇapāpānām
Locativekṣīṇapāpe kṣīṇapāpayoḥ kṣīṇapāpeṣu

Compound kṣīṇapāpa -

Adverb -kṣīṇapāpam -kṣīṇapāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria