Declension table of ?kṣīṇamohaka

Deva

NeuterSingularDualPlural
Nominativekṣīṇamohakam kṣīṇamohake kṣīṇamohakāni
Vocativekṣīṇamohaka kṣīṇamohake kṣīṇamohakāni
Accusativekṣīṇamohakam kṣīṇamohake kṣīṇamohakāni
Instrumentalkṣīṇamohakena kṣīṇamohakābhyām kṣīṇamohakaiḥ
Dativekṣīṇamohakāya kṣīṇamohakābhyām kṣīṇamohakebhyaḥ
Ablativekṣīṇamohakāt kṣīṇamohakābhyām kṣīṇamohakebhyaḥ
Genitivekṣīṇamohakasya kṣīṇamohakayoḥ kṣīṇamohakānām
Locativekṣīṇamohake kṣīṇamohakayoḥ kṣīṇamohakeṣu

Compound kṣīṇamohaka -

Adverb -kṣīṇamohakam -kṣīṇamohakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria