Declension table of ?kṣīṇamadhyā

Deva

FeminineSingularDualPlural
Nominativekṣīṇamadhyā kṣīṇamadhye kṣīṇamadhyāḥ
Vocativekṣīṇamadhye kṣīṇamadhye kṣīṇamadhyāḥ
Accusativekṣīṇamadhyām kṣīṇamadhye kṣīṇamadhyāḥ
Instrumentalkṣīṇamadhyayā kṣīṇamadhyābhyām kṣīṇamadhyābhiḥ
Dativekṣīṇamadhyāyai kṣīṇamadhyābhyām kṣīṇamadhyābhyaḥ
Ablativekṣīṇamadhyāyāḥ kṣīṇamadhyābhyām kṣīṇamadhyābhyaḥ
Genitivekṣīṇamadhyāyāḥ kṣīṇamadhyayoḥ kṣīṇamadhyānām
Locativekṣīṇamadhyāyām kṣīṇamadhyayoḥ kṣīṇamadhyāsu

Adverb -kṣīṇamadhyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria