Declension table of ?kṣīṇamadhya

Deva

NeuterSingularDualPlural
Nominativekṣīṇamadhyam kṣīṇamadhye kṣīṇamadhyāni
Vocativekṣīṇamadhya kṣīṇamadhye kṣīṇamadhyāni
Accusativekṣīṇamadhyam kṣīṇamadhye kṣīṇamadhyāni
Instrumentalkṣīṇamadhyena kṣīṇamadhyābhyām kṣīṇamadhyaiḥ
Dativekṣīṇamadhyāya kṣīṇamadhyābhyām kṣīṇamadhyebhyaḥ
Ablativekṣīṇamadhyāt kṣīṇamadhyābhyām kṣīṇamadhyebhyaḥ
Genitivekṣīṇamadhyasya kṣīṇamadhyayoḥ kṣīṇamadhyānām
Locativekṣīṇamadhye kṣīṇamadhyayoḥ kṣīṇamadhyeṣu

Compound kṣīṇamadhya -

Adverb -kṣīṇamadhyam -kṣīṇamadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria