Declension table of ?kṣīṇamadhya

Deva

MasculineSingularDualPlural
Nominativekṣīṇamadhyaḥ kṣīṇamadhyau kṣīṇamadhyāḥ
Vocativekṣīṇamadhya kṣīṇamadhyau kṣīṇamadhyāḥ
Accusativekṣīṇamadhyam kṣīṇamadhyau kṣīṇamadhyān
Instrumentalkṣīṇamadhyena kṣīṇamadhyābhyām kṣīṇamadhyaiḥ kṣīṇamadhyebhiḥ
Dativekṣīṇamadhyāya kṣīṇamadhyābhyām kṣīṇamadhyebhyaḥ
Ablativekṣīṇamadhyāt kṣīṇamadhyābhyām kṣīṇamadhyebhyaḥ
Genitivekṣīṇamadhyasya kṣīṇamadhyayoḥ kṣīṇamadhyānām
Locativekṣīṇamadhye kṣīṇamadhyayoḥ kṣīṇamadhyeṣu

Compound kṣīṇamadhya -

Adverb -kṣīṇamadhyam -kṣīṇamadhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria