Declension table of ?kṣīṇakośa

Deva

NeuterSingularDualPlural
Nominativekṣīṇakośam kṣīṇakośe kṣīṇakośāni
Vocativekṣīṇakośa kṣīṇakośe kṣīṇakośāni
Accusativekṣīṇakośam kṣīṇakośe kṣīṇakośāni
Instrumentalkṣīṇakośena kṣīṇakośābhyām kṣīṇakośaiḥ
Dativekṣīṇakośāya kṣīṇakośābhyām kṣīṇakośebhyaḥ
Ablativekṣīṇakośāt kṣīṇakośābhyām kṣīṇakośebhyaḥ
Genitivekṣīṇakośasya kṣīṇakośayoḥ kṣīṇakośānām
Locativekṣīṇakośe kṣīṇakośayoḥ kṣīṇakośeṣu

Compound kṣīṇakośa -

Adverb -kṣīṇakośam -kṣīṇakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria