Declension table of ?kṣīṇakośa

Deva

MasculineSingularDualPlural
Nominativekṣīṇakośaḥ kṣīṇakośau kṣīṇakośāḥ
Vocativekṣīṇakośa kṣīṇakośau kṣīṇakośāḥ
Accusativekṣīṇakośam kṣīṇakośau kṣīṇakośān
Instrumentalkṣīṇakośena kṣīṇakośābhyām kṣīṇakośaiḥ kṣīṇakośebhiḥ
Dativekṣīṇakośāya kṣīṇakośābhyām kṣīṇakośebhyaḥ
Ablativekṣīṇakośāt kṣīṇakośābhyām kṣīṇakośebhyaḥ
Genitivekṣīṇakośasya kṣīṇakośayoḥ kṣīṇakośānām
Locativekṣīṇakośe kṣīṇakośayoḥ kṣīṇakośeṣu

Compound kṣīṇakośa -

Adverb -kṣīṇakośam -kṣīṇakośāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria