Declension table of ?kṣīṇakarman

Deva

MasculineSingularDualPlural
Nominativekṣīṇakarmā kṣīṇakarmāṇau kṣīṇakarmāṇaḥ
Vocativekṣīṇakarman kṣīṇakarmāṇau kṣīṇakarmāṇaḥ
Accusativekṣīṇakarmāṇam kṣīṇakarmāṇau kṣīṇakarmaṇaḥ
Instrumentalkṣīṇakarmaṇā kṣīṇakarmabhyām kṣīṇakarmabhiḥ
Dativekṣīṇakarmaṇe kṣīṇakarmabhyām kṣīṇakarmabhyaḥ
Ablativekṣīṇakarmaṇaḥ kṣīṇakarmabhyām kṣīṇakarmabhyaḥ
Genitivekṣīṇakarmaṇaḥ kṣīṇakarmaṇoḥ kṣīṇakarmaṇām
Locativekṣīṇakarmaṇi kṣīṇakarmaṇoḥ kṣīṇakarmasu

Compound kṣīṇakarma -

Adverb -kṣīṇakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria