Declension table of ?kṣīṇakalmaṣā

Deva

FeminineSingularDualPlural
Nominativekṣīṇakalmaṣā kṣīṇakalmaṣe kṣīṇakalmaṣāḥ
Vocativekṣīṇakalmaṣe kṣīṇakalmaṣe kṣīṇakalmaṣāḥ
Accusativekṣīṇakalmaṣām kṣīṇakalmaṣe kṣīṇakalmaṣāḥ
Instrumentalkṣīṇakalmaṣayā kṣīṇakalmaṣābhyām kṣīṇakalmaṣābhiḥ
Dativekṣīṇakalmaṣāyai kṣīṇakalmaṣābhyām kṣīṇakalmaṣābhyaḥ
Ablativekṣīṇakalmaṣāyāḥ kṣīṇakalmaṣābhyām kṣīṇakalmaṣābhyaḥ
Genitivekṣīṇakalmaṣāyāḥ kṣīṇakalmaṣayoḥ kṣīṇakalmaṣāṇām
Locativekṣīṇakalmaṣāyām kṣīṇakalmaṣayoḥ kṣīṇakalmaṣāsu

Adverb -kṣīṇakalmaṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria