Declension table of ?kṣīṇajīvita

Deva

NeuterSingularDualPlural
Nominativekṣīṇajīvitam kṣīṇajīvite kṣīṇajīvitāni
Vocativekṣīṇajīvita kṣīṇajīvite kṣīṇajīvitāni
Accusativekṣīṇajīvitam kṣīṇajīvite kṣīṇajīvitāni
Instrumentalkṣīṇajīvitena kṣīṇajīvitābhyām kṣīṇajīvitaiḥ
Dativekṣīṇajīvitāya kṣīṇajīvitābhyām kṣīṇajīvitebhyaḥ
Ablativekṣīṇajīvitāt kṣīṇajīvitābhyām kṣīṇajīvitebhyaḥ
Genitivekṣīṇajīvitasya kṣīṇajīvitayoḥ kṣīṇajīvitānām
Locativekṣīṇajīvite kṣīṇajīvitayoḥ kṣīṇajīviteṣu

Compound kṣīṇajīvita -

Adverb -kṣīṇajīvitam -kṣīṇajīvitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria