Declension table of ?kṣīṇagati

Deva

MasculineSingularDualPlural
Nominativekṣīṇagatiḥ kṣīṇagatī kṣīṇagatayaḥ
Vocativekṣīṇagate kṣīṇagatī kṣīṇagatayaḥ
Accusativekṣīṇagatim kṣīṇagatī kṣīṇagatīn
Instrumentalkṣīṇagatinā kṣīṇagatibhyām kṣīṇagatibhiḥ
Dativekṣīṇagataye kṣīṇagatibhyām kṣīṇagatibhyaḥ
Ablativekṣīṇagateḥ kṣīṇagatibhyām kṣīṇagatibhyaḥ
Genitivekṣīṇagateḥ kṣīṇagatyoḥ kṣīṇagatīnām
Locativekṣīṇagatau kṣīṇagatyoḥ kṣīṇagatiṣu

Compound kṣīṇagati -

Adverb -kṣīṇagati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria