Declension table of ?kṣīṇadhanā

Deva

FeminineSingularDualPlural
Nominativekṣīṇadhanā kṣīṇadhane kṣīṇadhanāḥ
Vocativekṣīṇadhane kṣīṇadhane kṣīṇadhanāḥ
Accusativekṣīṇadhanām kṣīṇadhane kṣīṇadhanāḥ
Instrumentalkṣīṇadhanayā kṣīṇadhanābhyām kṣīṇadhanābhiḥ
Dativekṣīṇadhanāyai kṣīṇadhanābhyām kṣīṇadhanābhyaḥ
Ablativekṣīṇadhanāyāḥ kṣīṇadhanābhyām kṣīṇadhanābhyaḥ
Genitivekṣīṇadhanāyāḥ kṣīṇadhanayoḥ kṣīṇadhanānām
Locativekṣīṇadhanāyām kṣīṇadhanayoḥ kṣīṇadhanāsu

Adverb -kṣīṇadhanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria