Declension table of ?kṣīṇadhana

Deva

NeuterSingularDualPlural
Nominativekṣīṇadhanam kṣīṇadhane kṣīṇadhanāni
Vocativekṣīṇadhana kṣīṇadhane kṣīṇadhanāni
Accusativekṣīṇadhanam kṣīṇadhane kṣīṇadhanāni
Instrumentalkṣīṇadhanena kṣīṇadhanābhyām kṣīṇadhanaiḥ
Dativekṣīṇadhanāya kṣīṇadhanābhyām kṣīṇadhanebhyaḥ
Ablativekṣīṇadhanāt kṣīṇadhanābhyām kṣīṇadhanebhyaḥ
Genitivekṣīṇadhanasya kṣīṇadhanayoḥ kṣīṇadhanānām
Locativekṣīṇadhane kṣīṇadhanayoḥ kṣīṇadhaneṣu

Compound kṣīṇadhana -

Adverb -kṣīṇadhanam -kṣīṇadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria