Declension table of ?kṣīṇadhana

Deva

MasculineSingularDualPlural
Nominativekṣīṇadhanaḥ kṣīṇadhanau kṣīṇadhanāḥ
Vocativekṣīṇadhana kṣīṇadhanau kṣīṇadhanāḥ
Accusativekṣīṇadhanam kṣīṇadhanau kṣīṇadhanān
Instrumentalkṣīṇadhanena kṣīṇadhanābhyām kṣīṇadhanaiḥ kṣīṇadhanebhiḥ
Dativekṣīṇadhanāya kṣīṇadhanābhyām kṣīṇadhanebhyaḥ
Ablativekṣīṇadhanāt kṣīṇadhanābhyām kṣīṇadhanebhyaḥ
Genitivekṣīṇadhanasya kṣīṇadhanayoḥ kṣīṇadhanānām
Locativekṣīṇadhane kṣīṇadhanayoḥ kṣīṇadhaneṣu

Compound kṣīṇadhana -

Adverb -kṣīṇadhanam -kṣīṇadhanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria