Declension table of ?kṣīṇāśrava

Deva

NeuterSingularDualPlural
Nominativekṣīṇāśravam kṣīṇāśrave kṣīṇāśravāṇi
Vocativekṣīṇāśrava kṣīṇāśrave kṣīṇāśravāṇi
Accusativekṣīṇāśravam kṣīṇāśrave kṣīṇāśravāṇi
Instrumentalkṣīṇāśraveṇa kṣīṇāśravābhyām kṣīṇāśravaiḥ
Dativekṣīṇāśravāya kṣīṇāśravābhyām kṣīṇāśravebhyaḥ
Ablativekṣīṇāśravāt kṣīṇāśravābhyām kṣīṇāśravebhyaḥ
Genitivekṣīṇāśravasya kṣīṇāśravayoḥ kṣīṇāśravāṇām
Locativekṣīṇāśrave kṣīṇāśravayoḥ kṣīṇāśraveṣu

Compound kṣīṇāśrava -

Adverb -kṣīṇāśravam -kṣīṇāśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria