Declension table of ?kṣīṇāśrava

Deva

MasculineSingularDualPlural
Nominativekṣīṇāśravaḥ kṣīṇāśravau kṣīṇāśravāḥ
Vocativekṣīṇāśrava kṣīṇāśravau kṣīṇāśravāḥ
Accusativekṣīṇāśravam kṣīṇāśravau kṣīṇāśravān
Instrumentalkṣīṇāśraveṇa kṣīṇāśravābhyām kṣīṇāśravaiḥ kṣīṇāśravebhiḥ
Dativekṣīṇāśravāya kṣīṇāśravābhyām kṣīṇāśravebhyaḥ
Ablativekṣīṇāśravāt kṣīṇāśravābhyām kṣīṇāśravebhyaḥ
Genitivekṣīṇāśravasya kṣīṇāśravayoḥ kṣīṇāśravāṇām
Locativekṣīṇāśrave kṣīṇāśravayoḥ kṣīṇāśraveṣu

Compound kṣīṇāśrava -

Adverb -kṣīṇāśravam -kṣīṇāśravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria