Declension table of ?kṣīṇāyus

Deva

MasculineSingularDualPlural
Nominativekṣīṇāyuḥ kṣīṇāyuṣau kṣīṇāyuṣaḥ
Vocativekṣīṇāyuḥ kṣīṇāyuṣau kṣīṇāyuṣaḥ
Accusativekṣīṇāyuṣam kṣīṇāyuṣau kṣīṇāyuṣaḥ
Instrumentalkṣīṇāyuṣā kṣīṇāyurbhyām kṣīṇāyurbhiḥ
Dativekṣīṇāyuṣe kṣīṇāyurbhyām kṣīṇāyurbhyaḥ
Ablativekṣīṇāyuṣaḥ kṣīṇāyurbhyām kṣīṇāyurbhyaḥ
Genitivekṣīṇāyuṣaḥ kṣīṇāyuṣoḥ kṣīṇāyuṣām
Locativekṣīṇāyuṣi kṣīṇāyuṣoḥ kṣīṇāyuḥṣu

Compound kṣīṇāyus -

Adverb -kṣīṇāyus

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria