Declension table of ?kṣīṇāyuṣā

Deva

FeminineSingularDualPlural
Nominativekṣīṇāyuṣā kṣīṇāyuṣe kṣīṇāyuṣāḥ
Vocativekṣīṇāyuṣe kṣīṇāyuṣe kṣīṇāyuṣāḥ
Accusativekṣīṇāyuṣām kṣīṇāyuṣe kṣīṇāyuṣāḥ
Instrumentalkṣīṇāyuṣayā kṣīṇāyuṣābhyām kṣīṇāyuṣābhiḥ
Dativekṣīṇāyuṣāyai kṣīṇāyuṣābhyām kṣīṇāyuṣābhyaḥ
Ablativekṣīṇāyuṣāyāḥ kṣīṇāyuṣābhyām kṣīṇāyuṣābhyaḥ
Genitivekṣīṇāyuṣāyāḥ kṣīṇāyuṣayoḥ kṣīṇāyuṣāṇām
Locativekṣīṇāyuṣāyām kṣīṇāyuṣayoḥ kṣīṇāyuṣāsu

Adverb -kṣīṇāyuṣam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria