Declension table of ?kṣīṇāsravā

Deva

FeminineSingularDualPlural
Nominativekṣīṇāsravā kṣīṇāsrave kṣīṇāsravāḥ
Vocativekṣīṇāsrave kṣīṇāsrave kṣīṇāsravāḥ
Accusativekṣīṇāsravām kṣīṇāsrave kṣīṇāsravāḥ
Instrumentalkṣīṇāsravayā kṣīṇāsravābhyām kṣīṇāsravābhiḥ
Dativekṣīṇāsravāyai kṣīṇāsravābhyām kṣīṇāsravābhyaḥ
Ablativekṣīṇāsravāyāḥ kṣīṇāsravābhyām kṣīṇāsravābhyaḥ
Genitivekṣīṇāsravāyāḥ kṣīṇāsravayoḥ kṣīṇāsravāṇām
Locativekṣīṇāsravāyām kṣīṇāsravayoḥ kṣīṇāsravāsu

Adverb -kṣīṇāsravam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria