Declension table of ?kṣīṇāsrava

Deva

MasculineSingularDualPlural
Nominativekṣīṇāsravaḥ kṣīṇāsravau kṣīṇāsravāḥ
Vocativekṣīṇāsrava kṣīṇāsravau kṣīṇāsravāḥ
Accusativekṣīṇāsravam kṣīṇāsravau kṣīṇāsravān
Instrumentalkṣīṇāsraveṇa kṣīṇāsravābhyām kṣīṇāsravaiḥ kṣīṇāsravebhiḥ
Dativekṣīṇāsravāya kṣīṇāsravābhyām kṣīṇāsravebhyaḥ
Ablativekṣīṇāsravāt kṣīṇāsravābhyām kṣīṇāsravebhyaḥ
Genitivekṣīṇāsravasya kṣīṇāsravayoḥ kṣīṇāsravāṇām
Locativekṣīṇāsrave kṣīṇāsravayoḥ kṣīṇāsraveṣu

Compound kṣīṇāsrava -

Adverb -kṣīṇāsravam -kṣīṇāsravāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria