Declension table of ?kṣīṇārthā

Deva

FeminineSingularDualPlural
Nominativekṣīṇārthā kṣīṇārthe kṣīṇārthāḥ
Vocativekṣīṇārthe kṣīṇārthe kṣīṇārthāḥ
Accusativekṣīṇārthām kṣīṇārthe kṣīṇārthāḥ
Instrumentalkṣīṇārthayā kṣīṇārthābhyām kṣīṇārthābhiḥ
Dativekṣīṇārthāyai kṣīṇārthābhyām kṣīṇārthābhyaḥ
Ablativekṣīṇārthāyāḥ kṣīṇārthābhyām kṣīṇārthābhyaḥ
Genitivekṣīṇārthāyāḥ kṣīṇārthayoḥ kṣīṇārthānām
Locativekṣīṇārthāyām kṣīṇārthayoḥ kṣīṇārthāsu

Adverb -kṣīṇārtham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria