Declension table of ?kṣīṇārtha

Deva

NeuterSingularDualPlural
Nominativekṣīṇārtham kṣīṇārthe kṣīṇārthāni
Vocativekṣīṇārtha kṣīṇārthe kṣīṇārthāni
Accusativekṣīṇārtham kṣīṇārthe kṣīṇārthāni
Instrumentalkṣīṇārthena kṣīṇārthābhyām kṣīṇārthaiḥ
Dativekṣīṇārthāya kṣīṇārthābhyām kṣīṇārthebhyaḥ
Ablativekṣīṇārthāt kṣīṇārthābhyām kṣīṇārthebhyaḥ
Genitivekṣīṇārthasya kṣīṇārthayoḥ kṣīṇārthānām
Locativekṣīṇārthe kṣīṇārthayoḥ kṣīṇārtheṣu

Compound kṣīṇārtha -

Adverb -kṣīṇārtham -kṣīṇārthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria