Declension table of ?kṣīṇājyakarman

Deva

MasculineSingularDualPlural
Nominativekṣīṇājyakarmā kṣīṇājyakarmāṇau kṣīṇājyakarmāṇaḥ
Vocativekṣīṇājyakarman kṣīṇājyakarmāṇau kṣīṇājyakarmāṇaḥ
Accusativekṣīṇājyakarmāṇam kṣīṇājyakarmāṇau kṣīṇājyakarmaṇaḥ
Instrumentalkṣīṇājyakarmaṇā kṣīṇājyakarmabhyām kṣīṇājyakarmabhiḥ
Dativekṣīṇājyakarmaṇe kṣīṇājyakarmabhyām kṣīṇājyakarmabhyaḥ
Ablativekṣīṇājyakarmaṇaḥ kṣīṇājyakarmabhyām kṣīṇājyakarmabhyaḥ
Genitivekṣīṇājyakarmaṇaḥ kṣīṇājyakarmaṇoḥ kṣīṇājyakarmaṇām
Locativekṣīṇājyakarmaṇi kṣīṇājyakarmaṇoḥ kṣīṇājyakarmasu

Compound kṣīṇājyakarma -

Adverb -kṣīṇājyakarmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria