Declension table of ?kṣīṇāṅga

Deva

NeuterSingularDualPlural
Nominativekṣīṇāṅgam kṣīṇāṅge kṣīṇāṅgāni
Vocativekṣīṇāṅga kṣīṇāṅge kṣīṇāṅgāni
Accusativekṣīṇāṅgam kṣīṇāṅge kṣīṇāṅgāni
Instrumentalkṣīṇāṅgena kṣīṇāṅgābhyām kṣīṇāṅgaiḥ
Dativekṣīṇāṅgāya kṣīṇāṅgābhyām kṣīṇāṅgebhyaḥ
Ablativekṣīṇāṅgāt kṣīṇāṅgābhyām kṣīṇāṅgebhyaḥ
Genitivekṣīṇāṅgasya kṣīṇāṅgayoḥ kṣīṇāṅgānām
Locativekṣīṇāṅge kṣīṇāṅgayoḥ kṣīṇāṅgeṣu

Compound kṣīṇāṅga -

Adverb -kṣīṇāṅgam -kṣīṇāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria