Declension table of ?kṣīṇāṅga

Deva

MasculineSingularDualPlural
Nominativekṣīṇāṅgaḥ kṣīṇāṅgau kṣīṇāṅgāḥ
Vocativekṣīṇāṅga kṣīṇāṅgau kṣīṇāṅgāḥ
Accusativekṣīṇāṅgam kṣīṇāṅgau kṣīṇāṅgān
Instrumentalkṣīṇāṅgena kṣīṇāṅgābhyām kṣīṇāṅgaiḥ kṣīṇāṅgebhiḥ
Dativekṣīṇāṅgāya kṣīṇāṅgābhyām kṣīṇāṅgebhyaḥ
Ablativekṣīṇāṅgāt kṣīṇāṅgābhyām kṣīṇāṅgebhyaḥ
Genitivekṣīṇāṅgasya kṣīṇāṅgayoḥ kṣīṇāṅgānām
Locativekṣīṇāṅge kṣīṇāṅgayoḥ kṣīṇāṅgeṣu

Compound kṣīṇāṅga -

Adverb -kṣīṇāṅgam -kṣīṇāṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria