Declension table of ?kṣīṇādhi

Deva

NeuterSingularDualPlural
Nominativekṣīṇādhi kṣīṇādhinī kṣīṇādhīni
Vocativekṣīṇādhi kṣīṇādhinī kṣīṇādhīni
Accusativekṣīṇādhi kṣīṇādhinī kṣīṇādhīni
Instrumentalkṣīṇādhinā kṣīṇādhibhyām kṣīṇādhibhiḥ
Dativekṣīṇādhine kṣīṇādhibhyām kṣīṇādhibhyaḥ
Ablativekṣīṇādhinaḥ kṣīṇādhibhyām kṣīṇādhibhyaḥ
Genitivekṣīṇādhinaḥ kṣīṇādhinoḥ kṣīṇādhīnām
Locativekṣīṇādhini kṣīṇādhinoḥ kṣīṇādhiṣu

Compound kṣīṇādhi -

Adverb -kṣīṇādhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria