Declension table of ?kṣetropekṣa

Deva

MasculineSingularDualPlural
Nominativekṣetropekṣaḥ kṣetropekṣau kṣetropekṣāḥ
Vocativekṣetropekṣa kṣetropekṣau kṣetropekṣāḥ
Accusativekṣetropekṣam kṣetropekṣau kṣetropekṣān
Instrumentalkṣetropekṣeṇa kṣetropekṣābhyām kṣetropekṣaiḥ kṣetropekṣebhiḥ
Dativekṣetropekṣāya kṣetropekṣābhyām kṣetropekṣebhyaḥ
Ablativekṣetropekṣāt kṣetropekṣābhyām kṣetropekṣebhyaḥ
Genitivekṣetropekṣasya kṣetropekṣayoḥ kṣetropekṣāṇām
Locativekṣetropekṣe kṣetropekṣayoḥ kṣetropekṣeṣu

Compound kṣetropekṣa -

Adverb -kṣetropekṣam -kṣetropekṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria