Declension table of ?kṣetriyanāśana

Deva

NeuterSingularDualPlural
Nominativekṣetriyanāśanam kṣetriyanāśane kṣetriyanāśanāni
Vocativekṣetriyanāśana kṣetriyanāśane kṣetriyanāśanāni
Accusativekṣetriyanāśanam kṣetriyanāśane kṣetriyanāśanāni
Instrumentalkṣetriyanāśanena kṣetriyanāśanābhyām kṣetriyanāśanaiḥ
Dativekṣetriyanāśanāya kṣetriyanāśanābhyām kṣetriyanāśanebhyaḥ
Ablativekṣetriyanāśanāt kṣetriyanāśanābhyām kṣetriyanāśanebhyaḥ
Genitivekṣetriyanāśanasya kṣetriyanāśanayoḥ kṣetriyanāśanānām
Locativekṣetriyanāśane kṣetriyanāśanayoḥ kṣetriyanāśaneṣu

Compound kṣetriyanāśana -

Adverb -kṣetriyanāśanam -kṣetriyanāśanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria