Declension table of ?kṣetrika

Deva

NeuterSingularDualPlural
Nominativekṣetrikam kṣetrike kṣetrikāṇi
Vocativekṣetrika kṣetrike kṣetrikāṇi
Accusativekṣetrikam kṣetrike kṣetrikāṇi
Instrumentalkṣetrikeṇa kṣetrikābhyām kṣetrikaiḥ
Dativekṣetrikāya kṣetrikābhyām kṣetrikebhyaḥ
Ablativekṣetrikāt kṣetrikābhyām kṣetrikebhyaḥ
Genitivekṣetrikasya kṣetrikayoḥ kṣetrikāṇām
Locativekṣetrike kṣetrikayoḥ kṣetrikeṣu

Compound kṣetrika -

Adverb -kṣetrikam -kṣetrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria