Declension table of ?kṣetrika

Deva

MasculineSingularDualPlural
Nominativekṣetrikaḥ kṣetrikau kṣetrikāḥ
Vocativekṣetrika kṣetrikau kṣetrikāḥ
Accusativekṣetrikam kṣetrikau kṣetrikān
Instrumentalkṣetrikeṇa kṣetrikābhyām kṣetrikaiḥ kṣetrikebhiḥ
Dativekṣetrikāya kṣetrikābhyām kṣetrikebhyaḥ
Ablativekṣetrikāt kṣetrikābhyām kṣetrikebhyaḥ
Genitivekṣetrikasya kṣetrikayoḥ kṣetrikāṇām
Locativekṣetrike kṣetrikayoḥ kṣetrikeṣu

Compound kṣetrika -

Adverb -kṣetrikam -kṣetrikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria