Declension table of ?kṣetriṇī

Deva

FeminineSingularDualPlural
Nominativekṣetriṇī kṣetriṇyau kṣetriṇyaḥ
Vocativekṣetriṇi kṣetriṇyau kṣetriṇyaḥ
Accusativekṣetriṇīm kṣetriṇyau kṣetriṇīḥ
Instrumentalkṣetriṇyā kṣetriṇībhyām kṣetriṇībhiḥ
Dativekṣetriṇyai kṣetriṇībhyām kṣetriṇībhyaḥ
Ablativekṣetriṇyāḥ kṣetriṇībhyām kṣetriṇībhyaḥ
Genitivekṣetriṇyāḥ kṣetriṇyoḥ kṣetriṇīnām
Locativekṣetriṇyām kṣetriṇyoḥ kṣetriṇīṣu

Compound kṣetriṇi - kṣetriṇī -

Adverb -kṣetriṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria