Declension table of ?kṣetrayamānikā

Deva

FeminineSingularDualPlural
Nominativekṣetrayamānikā kṣetrayamānike kṣetrayamānikāḥ
Vocativekṣetrayamānike kṣetrayamānike kṣetrayamānikāḥ
Accusativekṣetrayamānikām kṣetrayamānike kṣetrayamānikāḥ
Instrumentalkṣetrayamānikayā kṣetrayamānikābhyām kṣetrayamānikābhiḥ
Dativekṣetrayamānikāyai kṣetrayamānikābhyām kṣetrayamānikābhyaḥ
Ablativekṣetrayamānikāyāḥ kṣetrayamānikābhyām kṣetrayamānikābhyaḥ
Genitivekṣetrayamānikāyāḥ kṣetrayamānikayoḥ kṣetrayamānikānām
Locativekṣetrayamānikāyām kṣetrayamānikayoḥ kṣetrayamānikāsu

Adverb -kṣetrayamānikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria